Friday, May 27, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 8

औम् ह्रीम् श्रीदेवी नमः

27 May 2016

मन्त्रीणीदण्डिनीदेव्योः प्रोक्ते नाम्सहस्रके ।
नतु श्रीललितदेव्याः प्रोक्तं नामसहस्रकम् ॥ ८ ॥

mantrīṇīdaṇḍinīdevyoḥ prokte nāmsahasrake ।
natu śrīlalitadevyāḥ proktaṃ nāmasahasrakam ॥ 8 ॥

The sahasranama-s of Mantrinee and Dandinee were told by You, but not that of Lalita yet.



औम् ह्रीम् श्रीदेवी नमः

Wednesday, May 18, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 7

औम् ह्रीम् श्रीदेवी नमः

18 May 2016

चक्रराजस्य विद्यया: श्रीदेव्य देशिकाथ्मनो ।
रहस्यखण्डे तादात्मयं परस्परमूदीरीतम् ॥ ७ ॥

cakrarājasya vidyayā: śrīdevya deśikāthmano ।
rahasyakhaṇḍe tādātmayaṃ parasparamūdīrītam ॥ 7 ॥

In the chapter called Rahasya (secret), kanda mutual integrity (non-differentiation) between Self, Śrī Chakra, Śrī Devi, Śrī Vidya and the Guru were explained.


औम् ह्रीम् श्रीदेवी नमः


Sunday, May 8, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 6

औम् ह्रीम् श्रीदेवी नमः

7 May 2016


होमखन्डे त्ववा प्रोक्तो होमद्रव्यविधिक्रमः ॥ ६ ॥
homakhanḍe tvavā prokto homadravyavidhikramaḥ ॥6॥

In the chapter on Homa Khanda the procedure to be followed and the materials to be used were detailed.



औम् ह्रीम् श्रीदेवी नमः