Monday, March 13, 2017

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 17

औम् ह्रीम् श्रीदेवी नमः

13 March 2017

यानि नामसहस्रानि सध्यःसिद्दिप्रादानि वै ।
तन्त्रेषु ललितादेवस्याःतेषु मुक्यमिदं मुने ॥१७॥

yāni nāmasahasrāni sadhyaḥsiddiprādāni vai ।
tantreṣu lalitādevasyāḥteṣu mukyamidaṃ mune ॥17॥

Hey Muni! Of all the sahasranama-s of the tantra-s that are said to give immediate fruits (results) this Sahasranama of Sri Lalita Devi is foremost. (17)

[The Phala Sruti will detail the fruits of chanting this Sahasranama in detail.]



औम् ह्रीम् श्रीदेवी नमः

Monday, February 6, 2017

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 16

औम् ह्रीम् श्रीदेवी नमः

6 February 2017

श्री मात्रुभक्तियुक्तय श्री विद्याराजवेदिने ।
उपसकाय शुदाय देयं नमसहस्रकम् ॥१६॥

śrī mātrubhaktiyuktaya śrī vidyārājavedine ।
upasakāya śudāya deyaṃ namasahasrakam ॥16॥

This Sahasranama can be told only to one who is a worshipper of Sri Devi and has been properly initiated in the Panchadakshaksharee mantra. This Sahasranama can be told only to one who is pure and devoted to Sri Devi.

[In the previous verse, the Lord Hyagreeva explains to whom this Sahasranama should not be told.  Here the Lord explains to whom it should be told.]




औम् ह्रीम् श्रीदेवी नमः

Monday, January 16, 2017

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 14,15

औम् ह्रीम् श्रीदेवी नमः

16 January 2017

ब्रूयत्शिश्याय भक्ताय रहस्यमपि देसिकः ।
भवता न प्रदेयं स्वथभक्ताय कदाचन् ॥ १४ ॥

brūyatśiśyāya bhaktāya rahasyamapi desikaḥ ।
bhavatā na pradeyaṃ svathabhaktāya kadācan ॥ 14 ॥

न शटाय न दुष्टाय नतविच्वसय कर्हिचित् । (१५)

na śaṭāya na duṣṭāya natavicvasaya karhicit । (15)

Even if it is a Secret, a Teacher can teach the student. This is should never be taught to someone who is not devoted. Lord Hyagreeva uses the term अभक्ताय (abhaktāya) and to explain it uses the qualifying terms from the Veda-s.

Note: Verse 15, first half comes here.  The second half will come along with Verse 16.


औम् ह्रीम् श्रीदेवी नमः

Saturday, November 19, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 13

औम् ह्रीम् श्रीदेवी नमः

19 November 2016

रहस्यमिति मत्वहं नोक्तवंसे न चन्याथा ।
पुनश्च पृच्छवेसे भक्त्या तस्मातत्ते वतम्यहम् ॥ १३ ॥

rahasyamiti matvahaṃ noktavaṃse na canyāthā ।
punaśca pṛcchavese bhaktyā tasmātatte vatamyaham ॥13॥

I have not told you as this highly Secretive and not for any other reason. However, since you are asking again and again out of devotion, I shall tell you. (13)

औम् ह्रीम् श्रीदेवी नमः


Sunday, October 9, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 12

औम् ह्रीम् श्रीदेवी नमः

10 October 2016

लोपामुद्रापतेऽगस्त्य सावधनमना: शृणू ।
नानां सहस्रं यन्नोम्थिकं कारणं तहत्वदमि ते ॥ १२ ॥

lopāmudrāpate'gastya sāvadhanamanā: śṛṇū ।
nānāṃ sahasraṃ yannomthikaṃ kāraṇaṃ tahatvadami te ॥ 12 ॥

Oh! Husband of Lopamudra.  Listen to me attentively.  I will tell you why I have not told you the Sahasranama so far. (12)


औम् ह्रीम् श्रीदेवी नमः