Saturday, November 19, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 13

औम् ह्रीम् श्रीदेवी नमः

19 November 2016

रहस्यमिति मत्वहं नोक्तवंसे न चन्याथा ।
पुनश्च पृच्छवेसे भक्त्या तस्मातत्ते वतम्यहम् ॥ १३ ॥

rahasyamiti matvahaṃ noktavaṃse na canyāthā ।
punaśca pṛcchavese bhaktyā tasmātatte vatamyaham ॥13॥

I have not told you as this highly Secretive and not for any other reason. However, since you are asking again and again out of devotion, I shall tell you. (13)

औम् ह्रीम् श्रीदेवी नमः


Sunday, October 9, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 12

औम् ह्रीम् श्रीदेवी नमः

10 October 2016

लोपामुद्रापतेऽगस्त्य सावधनमना: शृणू ।
नानां सहस्रं यन्नोम्थिकं कारणं तहत्वदमि ते ॥ १२ ॥

lopāmudrāpate'gastya sāvadhanamanā: śṛṇū ।
nānāṃ sahasraṃ yannomthikaṃ kāraṇaṃ tahatvadami te ॥ 12 ॥

Oh! Husband of Lopamudra.  Listen to me attentively.  I will tell you why I have not told you the Sahasranama so far. (12)


औम् ह्रीम् श्रीदेवी नमः

Thursday, September 1, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 11

औम् ह्रीम् श्रीदेवी नमः

1 September 2016

इति पुरुष्टो हयग्रिवो मुनिना कुम्बजन्मना ।
ब्र्ह्रुष्तो वचनं ब्र्हा तापसं कुम्बसंभवं ॥ ११ ॥

iti puruṣṭo hayagrivo muninā kumbajanmanā ।
brhruṣto vacanaṃ brhā tāpasaṃ kumbasaṃbhavaṃ ॥ 11 ॥

When Agastya told these words to Lord Hyagreeva, the Lord with great delight started telling Agastya. (11)


औम् ह्रीम् श्रीदेवी नमः


Saturday, August 20, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 10

औम् ह्रीम् श्रीदेवी नमः

20 August 2016

मम वा योग्यता नस्ति श्रेतुं नमसहस्रकम् ।
किमर्थ्ं भवतां नोक्तं तत्र मे कारणं वद ॥ १० ॥

mama vā yogyatā nasti śretuṃ namasahasrakam ।
kimarthṃ bhavatāṃ noktaṃ tatra me kāraṇaṃ vada ॥ 10 ॥

Or is it because I am not qualified to hear the Sahasranama. Please tell me the reason, my Lord.


औम् ह्रीम् श्रीदेवी नमः


Tuesday, June 14, 2016

Pūrva Bhāga – Tapini Kalā - पूर्व भाग - तपिनी कला - 9

औम् ह्रीम् श्रीदेवी नमः

14 June 2016

तत्र मे संशयो जातो हयग्रीव दयनिधे ।
किंवा तवया विवम्रुतं तत्ज्ञ्त्वा वा स्मुपेक्षितं ॥९॥

 tatra me saṃśayo jāto hayagrīva dayanidhe ।kiṃvā tavayā vivamrutaṃ tatjñtvā vā smupekṣitaṃ ॥ 9 ॥

Oh Hayagreeva! Treasure of kindness! I have a doubt. Have You forgotten to teach the Sahasranama to me, or have been careless not to teach me (the Sahasranama)?


औम् ह्रीम् श्रीदेवी नमः